Monday, December 30, 2013

किं स्वतः परतो वा प्रामाण्यम्?

किं प्रामाण्यं स्वतः, परतो वा उत्पद्यते, ज्ञायते च ?
सांख्यानां प्रामाण्याप्रामाण्यौ उभौ स्वतः । नैयायिकानां वैशेषिकानां च प्रामाण्याप्रामाण्यौ उभौ परतः । बौद्धप्रमाणवादिनां प्रामाण्यं परतः, अप्रमाण्यं तु स्वतः । मीमांसकानां तु प्रामाण्यं स्वतः, अप्रमाण्यं च परतः । इति चत्वारः पक्षाः ।
शेष इह पठनीयः ।

No comments:

Post a Comment

Comments and discussions are welcome. Be sure you are making a point and contributing to the discussion.