Monday, July 22, 2013

अाप्तवचनविषये कन्तमहोदयस्य मतम्

कन्तमहोदयस्य न्याय-(Logik)विषये प्रकरणेषु कन्तमहोदयेनाप्तवचनं प्रमाणेषु स्वीकृतमिति भाति ।
कुतः?
१ । इन्द्रियानुभवो न सर्वदा संभवति । बहुत्र, अाप्तवचनमेकैव प्रमाणम् ।
२ । अाप्तवचनं सर्वेषामुपयोगपूर्णम्, स्वज्ञानानां सम्यक्करणार्थम् । यदा यदा देवदत्तः "अात्मनः ब्रह्मणश्चाद्वैतम्" इति वदन् यज्ञदत्तेन "अात्मनः ब्रह्मणश्च विशिष्टाद्वैतम्" इति वदता सह मिलति, तदा तदा उभयोः स्वज्ञानानां विषये पर्येषणा कार्या । "देवदत्तो न भवेयं किमहं 'अात्मनः ब्रह्मणश्चाद्वैतम्' इति चिन्तयेयम्?" इति । तथा च यज्ञदत्तेन कार्यम् । इत्थम्, स्वज्ञानां सम्यक्करणार्थं संभाषणं कार्यम् । न तु, प्रलपनमात्रार्थम् ।
३ । पुरुषाः स्वभवतः संभाषणप्रियाः । यो "ममान्येषामाप्तवचनं न किंचिदेव" इति चिन्तति, सः स्वाय्यन्येषु चापराध्नोति ।



प्रलपनं तु न करणीयम्, यथा "देवदत्तेनैतत् कृतम्" ।
कुतः?
१ । यद्यपि "देवदत्तेनैतत् कृतम्" इति सत्यम्, तथापि न वदनीयम्, एकस्य दुष्कृतानि श्रुत्वा "सर्वे दुष्कृतानि कुर्वन्ति । मम पुरुषानां न को ऽपि विश्वासो ऽतिवर्तते" इति मतिर्न भूत् ।
२ । यदि  "देवदत्तेनैतत् कृतम्" इति प्रलपनम् असत्यं, तर्हि न वदनीयम् । असत्यं वदन् पुरुषः स्वमेव माहात्म्यमतिचरति । सो ऽसत्यं वदन् न पुरुषः, किन्तु लपनकुशलं यन्त्रमिव भवति ।
३ । ये तु कल्पितकथाः वदन्ति, यथा "एतानि पुष्पानि खदित्वा पुनः स्वस्थो भविष्यसि" इति, ते अाप्तानामपराध्नन्ति । तेषां कथाः श्रुत्वा, पुरुषाणाम् "अद्यापि स्वस्थो नास्मि, अाप्ता अप्यनप्ताः!" इति मतस्योद्भावनात् ।

एतस्मिन् विषये, एतत् गेल्‌फेर्त्महोदयेन (Axel Gelfert) विरचितं प्रकरणं पठनीयम् ।
कन्तमहोदयेन प्रथमविचारस्य प्रथमभाग इहानुवादितः ।
 

4 comments:

Unknown said...
This comment has been removed by the author.
Unknown said...

यदत्र भवतीभिर्लिखितं तद्यदि मया सम्यगवबुध्यते, तर्हि किमस्याशय एवं वा - मनुजानां सम्भाषणप्रियत्वान्नृभिर्मिथः सम्भाषणैः खलु स्वस्ववचनानामाप्तत्वं निर्धारणीयम् ? सति चैवम् “आप्तवचनम्” इति पदस्य निरुक्तिः किम् “आप्तं यद् वचनम्” इति रीत्या करणीया ? नापि वाऽऽप्तवचनं मनुजैरपरीक्षणीयविषयकम् अनैतिकञ्च ? यदि न सम्यगवबुद्धं मया, कृपया संशोध्यताम् ।

elisa freschi said...

@सुदिप्तमहोदय ! अनैतिकमित्युक्ते किम् मन्यते?

Unknown said...

एलिसामहाभागाः !

भवदीयलेखने प्रलपनपरिहारार्थं या युक्तयोऽत्र भवतीभिः प्रदत्ताः ता एवानुसृत्य “अनैतिकम्” इति लिखितं मया । असत्यादिकं त्वनैतिकम् अर्थात् नीतिविरुद्धं भवति । आङ्गलभाषया तु अस्य पदस्यानुवादः “unenthical” इति रीत्या कर्तुं पार्यत इति मन्ये ।

Licenza Creative Commons
Quest' opera è distribuita con licenza Creative Commons Attribuzione - Non commerciale - Non opere derivate 2.5 Italia.